कृष्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृष्टम्
कृष्टे
कृष्टानि
सम्बोधन
कृष्ट
कृष्टे
कृष्टानि
द्वितीया
कृष्टम्
कृष्टे
कृष्टानि
तृतीया
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
चतुर्थी
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
पञ्चमी
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
षष्ठी
कृष्टस्य
कृष्टयोः
कृष्टानाम्
सप्तमी
कृष्टे
कृष्टयोः
कृष्टेषु
 
एक
द्वि
बहु
प्रथमा
कृष्टम्
कृष्टे
कृष्टानि
सम्बोधन
कृष्ट
कृष्टे
कृष्टानि
द्वितीया
कृष्टम्
कृष्टे
कृष्टानि
तृतीया
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
चतुर्थी
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
पञ्चमी
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
षष्ठी
कृष्टस्य
कृष्टयोः
कृष्टानाम्
सप्तमी
कृष्टे
कृष्टयोः
कृष्टेषु


अन्याः