कृष्टि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृष्टिः
कृष्टी
कृष्टयः
सम्बोधन
कृष्टे
कृष्टी
कृष्टयः
द्वितीया
कृष्टिम्
कृष्टी
कृष्टीः
तृतीया
कृष्ट्या
कृष्टिभ्याम्
कृष्टिभिः
चतुर्थी
कृष्ट्यै / कृष्टये
कृष्टिभ्याम्
कृष्टिभ्यः
पञ्चमी
कृष्ट्याः / कृष्टेः
कृष्टिभ्याम्
कृष्टिभ्यः
षष्ठी
कृष्ट्याः / कृष्टेः
कृष्ट्योः
कृष्टीनाम्
सप्तमी
कृष्ट्याम् / कृष्टौ
कृष्ट्योः
कृष्टिषु
 
एक
द्वि
बहु
प्रथमा
कृष्टिः
कृष्टी
कृष्टयः
सम्बोधन
कृष्टे
कृष्टी
कृष्टयः
द्वितीया
कृष्टिम्
कृष्टी
कृष्टीः
तृतीया
कृष्ट्या
कृष्टिभ्याम्
कृष्टिभिः
चतुर्थी
कृष्ट्यै / कृष्टये
कृष्टिभ्याम्
कृष्टिभ्यः
पञ्चमी
कृष्ट्याः / कृष्टेः
कृष्टिभ्याम्
कृष्टिभ्यः
षष्ठी
कृष्ट्याः / कृष्टेः
कृष्ट्योः
कृष्टीनाम्
सप्तमी
कृष्ट्याम् / कृष्टौ
कृष्ट्योः
कृष्टिषु