कृष्टवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
सम्बोधन
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
द्वितीया
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
तृतीया
कृष्टवता
कृष्टवद्भ्याम्
कृष्टवद्भिः
चतुर्थी
कृष्टवते
कृष्टवद्भ्याम्
कृष्टवद्भ्यः
पञ्चमी
कृष्टवतः
कृष्टवद्भ्याम्
कृष्टवद्भ्यः
षष्ठी
कृष्टवतः
कृष्टवतोः
कृष्टवताम्
सप्तमी
कृष्टवति
कृष्टवतोः
कृष्टवत्सु
 
एक
द्वि
बहु
प्रथमा
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
सम्बोधन
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
द्वितीया
कृष्टवत् / कृष्टवद्
कृष्टवती
कृष्टवन्ति
तृतीया
कृष्टवता
कृष्टवद्भ्याम्
कृष्टवद्भिः
चतुर्थी
कृष्टवते
कृष्टवद्भ्याम्
कृष्टवद्भ्यः
पञ्चमी
कृष्टवतः
कृष्टवद्भ्याम्
कृष्टवद्भ्यः
षष्ठी
कृष्टवतः
कृष्टवतोः
कृष्टवताम्
सप्तमी
कृष्टवति
कृष्टवतोः
कृष्टवत्सु


अन्याः