कृश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृशः
कृशौ
कृशाः
सम्बोधन
कृश
कृशौ
कृशाः
द्वितीया
कृशम्
कृशौ
कृशान्
तृतीया
कृशेन
कृशाभ्याम्
कृशैः
चतुर्थी
कृशाय
कृशाभ्याम्
कृशेभ्यः
पञ्चमी
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
षष्ठी
कृशस्य
कृशयोः
कृशानाम्
सप्तमी
कृशे
कृशयोः
कृशेषु
 
एक
द्वि
बहु
प्रथमा
कृशः
कृशौ
कृशाः
सम्बोधन
कृश
कृशौ
कृशाः
द्वितीया
कृशम्
कृशौ
कृशान्
तृतीया
कृशेन
कृशाभ्याम्
कृशैः
चतुर्थी
कृशाय
कृशाभ्याम्
कृशेभ्यः
पञ्चमी
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
षष्ठी
कृशस्य
कृशयोः
कृशानाम्
सप्तमी
कृशे
कृशयोः
कृशेषु


अन्याः