कृश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृश्यः
कृश्यौ
कृश्याः
सम्बोधन
कृश्य
कृश्यौ
कृश्याः
द्वितीया
कृश्यम्
कृश्यौ
कृश्यान्
तृतीया
कृश्येन
कृश्याभ्याम्
कृश्यैः
चतुर्थी
कृश्याय
कृश्याभ्याम्
कृश्येभ्यः
पञ्चमी
कृश्यात् / कृश्याद्
कृश्याभ्याम्
कृश्येभ्यः
षष्ठी
कृश्यस्य
कृश्ययोः
कृश्यानाम्
सप्तमी
कृश्ये
कृश्ययोः
कृश्येषु
 
एक
द्वि
बहु
प्रथमा
कृश्यः
कृश्यौ
कृश्याः
सम्बोधन
कृश्य
कृश्यौ
कृश्याः
द्वितीया
कृश्यम्
कृश्यौ
कृश्यान्
तृतीया
कृश्येन
कृश्याभ्याम्
कृश्यैः
चतुर्थी
कृश्याय
कृश्याभ्याम्
कृश्येभ्यः
पञ्चमी
कृश्यात् / कृश्याद्
कृश्याभ्याम्
कृश्येभ्यः
षष्ठी
कृश्यस्य
कृश्ययोः
कृश्यानाम्
सप्तमी
कृश्ये
कृश्ययोः
कृश्येषु


अन्याः