कृप्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृप्यः
कृप्यौ
कृप्याः
सम्बोधन
कृप्य
कृप्यौ
कृप्याः
द्वितीया
कृप्यम्
कृप्यौ
कृप्यान्
तृतीया
कृप्येण
कृप्याभ्याम्
कृप्यैः
चतुर्थी
कृप्याय
कृप्याभ्याम्
कृप्येभ्यः
पञ्चमी
कृप्यात् / कृप्याद्
कृप्याभ्याम्
कृप्येभ्यः
षष्ठी
कृप्यस्य
कृप्ययोः
कृप्याणाम्
सप्तमी
कृप्ये
कृप्ययोः
कृप्येषु
 
एक
द्वि
बहु
प्रथमा
कृप्यः
कृप्यौ
कृप्याः
सम्बोधन
कृप्य
कृप्यौ
कृप्याः
द्वितीया
कृप्यम्
कृप्यौ
कृप्यान्
तृतीया
कृप्येण
कृप्याभ्याम्
कृप्यैः
चतुर्थी
कृप्याय
कृप्याभ्याम्
कृप्येभ्यः
पञ्चमी
कृप्यात् / कृप्याद्
कृप्याभ्याम्
कृप्येभ्यः
षष्ठी
कृप्यस्य
कृप्ययोः
कृप्याणाम्
सप्तमी
कृप्ये
कृप्ययोः
कृप्येषु


अन्याः