कृपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृपकः
कृपकौ
कृपकाः
सम्बोधन
कृपक
कृपकौ
कृपकाः
द्वितीया
कृपकम्
कृपकौ
कृपकान्
तृतीया
कृपकेण
कृपकाभ्याम्
कृपकैः
चतुर्थी
कृपकाय
कृपकाभ्याम्
कृपकेभ्यः
पञ्चमी
कृपकात् / कृपकाद्
कृपकाभ्याम्
कृपकेभ्यः
षष्ठी
कृपकस्य
कृपकयोः
कृपकाणाम्
सप्तमी
कृपके
कृपकयोः
कृपकेषु
 
एक
द्वि
बहु
प्रथमा
कृपकः
कृपकौ
कृपकाः
सम्बोधन
कृपक
कृपकौ
कृपकाः
द्वितीया
कृपकम्
कृपकौ
कृपकान्
तृतीया
कृपकेण
कृपकाभ्याम्
कृपकैः
चतुर्थी
कृपकाय
कृपकाभ्याम्
कृपकेभ्यः
पञ्चमी
कृपकात् / कृपकाद्
कृपकाभ्याम्
कृपकेभ्यः
षष्ठी
कृपकस्य
कृपकयोः
कृपकाणाम्
सप्तमी
कृपके
कृपकयोः
कृपकेषु


अन्याः