कृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृतः
कृतौ
कृताः
सम्बोधन
कृत
कृतौ
कृताः
द्वितीया
कृतम्
कृतौ
कृतान्
तृतीया
कृतेन
कृताभ्याम्
कृतैः
चतुर्थी
कृताय
कृताभ्याम्
कृतेभ्यः
पञ्चमी
कृतात् / कृताद्
कृताभ्याम्
कृतेभ्यः
षष्ठी
कृतस्य
कृतयोः
कृतानाम्
सप्तमी
कृते
कृतयोः
कृतेषु
 
एक
द्वि
बहु
प्रथमा
कृतः
कृतौ
कृताः
सम्बोधन
कृत
कृतौ
कृताः
द्वितीया
कृतम्
कृतौ
कृतान्
तृतीया
कृतेन
कृताभ्याम्
कृतैः
चतुर्थी
कृताय
कृताभ्याम्
कृतेभ्यः
पञ्चमी
कृतात् / कृताद्
कृताभ्याम्
कृतेभ्यः
षष्ठी
कृतस्य
कृतयोः
कृतानाम्
सप्तमी
कृते
कृतयोः
कृतेषु


अन्याः