कृत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृत्तः
कृत्तौ
कृत्ताः
सम्बोधन
कृत्त
कृत्तौ
कृत्ताः
द्वितीया
कृत्तम्
कृत्तौ
कृत्तान्
तृतीया
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
चतुर्थी
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
पञ्चमी
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
षष्ठी
कृत्तस्य
कृत्तयोः
कृत्तानाम्
सप्तमी
कृत्ते
कृत्तयोः
कृत्तेषु
 
एक
द्वि
बहु
प्रथमा
कृत्तः
कृत्तौ
कृत्ताः
सम्बोधन
कृत्त
कृत्तौ
कृत्ताः
द्वितीया
कृत्तम्
कृत्तौ
कृत्तान्
तृतीया
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
चतुर्थी
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
पञ्चमी
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
षष्ठी
कृत्तस्य
कृत्तयोः
कृत्तानाम्
सप्तमी
कृत्ते
कृत्तयोः
कृत्तेषु


अन्याः