कृण्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वः
कृण्वौ
कृण्वाः
सम्बोधन
कृण्व
कृण्वौ
कृण्वाः
द्वितीया
कृण्वम्
कृण्वौ
कृण्वान्
तृतीया
कृण्वेन
कृण्वाभ्याम्
कृण्वैः
चतुर्थी
कृण्वाय
कृण्वाभ्याम्
कृण्वेभ्यः
पञ्चमी
कृण्वात् / कृण्वाद्
कृण्वाभ्याम्
कृण्वेभ्यः
षष्ठी
कृण्वस्य
कृण्वयोः
कृण्वानाम्
सप्तमी
कृण्वे
कृण्वयोः
कृण्वेषु
 
एक
द्वि
बहु
प्रथमा
कृण्वः
कृण्वौ
कृण्वाः
सम्बोधन
कृण्व
कृण्वौ
कृण्वाः
द्वितीया
कृण्वम्
कृण्वौ
कृण्वान्
तृतीया
कृण्वेन
कृण्वाभ्याम्
कृण्वैः
चतुर्थी
कृण्वाय
कृण्वाभ्याम्
कृण्वेभ्यः
पञ्चमी
कृण्वात् / कृण्वाद्
कृण्वाभ्याम्
कृण्वेभ्यः
षष्ठी
कृण्वस्य
कृण्वयोः
कृण्वानाम्
सप्तमी
कृण्वे
कृण्वयोः
कृण्वेषु


अन्याः