कृण्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वितव्यः
कृण्वितव्यौ
कृण्वितव्याः
सम्बोधन
कृण्वितव्य
कृण्वितव्यौ
कृण्वितव्याः
द्वितीया
कृण्वितव्यम्
कृण्वितव्यौ
कृण्वितव्यान्
तृतीया
कृण्वितव्येन
कृण्वितव्याभ्याम्
कृण्वितव्यैः
चतुर्थी
कृण्वितव्याय
कृण्वितव्याभ्याम्
कृण्वितव्येभ्यः
पञ्चमी
कृण्वितव्यात् / कृण्वितव्याद्
कृण्वितव्याभ्याम्
कृण्वितव्येभ्यः
षष्ठी
कृण्वितव्यस्य
कृण्वितव्ययोः
कृण्वितव्यानाम्
सप्तमी
कृण्वितव्ये
कृण्वितव्ययोः
कृण्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
कृण्वितव्यः
कृण्वितव्यौ
कृण्वितव्याः
सम्बोधन
कृण्वितव्य
कृण्वितव्यौ
कृण्वितव्याः
द्वितीया
कृण्वितव्यम्
कृण्वितव्यौ
कृण्वितव्यान्
तृतीया
कृण्वितव्येन
कृण्वितव्याभ्याम्
कृण्वितव्यैः
चतुर्थी
कृण्वितव्याय
कृण्वितव्याभ्याम्
कृण्वितव्येभ्यः
पञ्चमी
कृण्वितव्यात् / कृण्वितव्याद्
कृण्वितव्याभ्याम्
कृण्वितव्येभ्यः
षष्ठी
कृण्वितव्यस्य
कृण्वितव्ययोः
कृण्वितव्यानाम्
सप्तमी
कृण्वितव्ये
कृण्वितव्ययोः
कृण्वितव्येषु


अन्याः