कृण्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वकः
कृण्वकौ
कृण्वकाः
सम्बोधन
कृण्वक
कृण्वकौ
कृण्वकाः
द्वितीया
कृण्वकम्
कृण्वकौ
कृण्वकान्
तृतीया
कृण्वकेन
कृण्वकाभ्याम्
कृण्वकैः
चतुर्थी
कृण्वकाय
कृण्वकाभ्याम्
कृण्वकेभ्यः
पञ्चमी
कृण्वकात् / कृण्वकाद्
कृण्वकाभ्याम्
कृण्वकेभ्यः
षष्ठी
कृण्वकस्य
कृण्वकयोः
कृण्वकानाम्
सप्तमी
कृण्वके
कृण्वकयोः
कृण्वकेषु
 
एक
द्वि
बहु
प्रथमा
कृण्वकः
कृण्वकौ
कृण्वकाः
सम्बोधन
कृण्वक
कृण्वकौ
कृण्वकाः
द्वितीया
कृण्वकम्
कृण्वकौ
कृण्वकान्
तृतीया
कृण्वकेन
कृण्वकाभ्याम्
कृण्वकैः
चतुर्थी
कृण्वकाय
कृण्वकाभ्याम्
कृण्वकेभ्यः
पञ्चमी
कृण्वकात् / कृण्वकाद्
कृण्वकाभ्याम्
कृण्वकेभ्यः
षष्ठी
कृण्वकस्य
कृण्वकयोः
कृण्वकानाम्
सप्तमी
कृण्वके
कृण्वकयोः
कृण्वकेषु


अन्याः