कृडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडनीयः
कृडनीयौ
कृडनीयाः
सम्बोधन
कृडनीय
कृडनीयौ
कृडनीयाः
द्वितीया
कृडनीयम्
कृडनीयौ
कृडनीयान्
तृतीया
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
चतुर्थी
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
पञ्चमी
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
षष्ठी
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
सप्तमी
कृडनीये
कृडनीययोः
कृडनीयेषु
 
एक
द्वि
बहु
प्रथमा
कृडनीयः
कृडनीयौ
कृडनीयाः
सम्बोधन
कृडनीय
कृडनीयौ
कृडनीयाः
द्वितीया
कृडनीयम्
कृडनीयौ
कृडनीयान्
तृतीया
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
चतुर्थी
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
पञ्चमी
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
षष्ठी
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
सप्तमी
कृडनीये
कृडनीययोः
कृडनीयेषु


अन्याः