कृकलास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृकलासः
कृकलासौ
कृकलासाः
सम्बोधन
कृकलास
कृकलासौ
कृकलासाः
द्वितीया
कृकलासम्
कृकलासौ
कृकलासान्
तृतीया
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
चतुर्थी
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
पञ्चमी
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
षष्ठी
कृकलासस्य
कृकलासयोः
कृकलासानाम्
सप्तमी
कृकलासे
कृकलासयोः
कृकलासेषु
 
एक
द्वि
बहु
प्रथमा
कृकलासः
कृकलासौ
कृकलासाः
सम्बोधन
कृकलास
कृकलासौ
कृकलासाः
द्वितीया
कृकलासम्
कृकलासौ
कृकलासान्
तृतीया
कृकलासेन
कृकलासाभ्याम्
कृकलासैः
चतुर्थी
कृकलासाय
कृकलासाभ्याम्
कृकलासेभ्यः
पञ्चमी
कृकलासात् / कृकलासाद्
कृकलासाभ्याम्
कृकलासेभ्यः
षष्ठी
कृकलासस्य
कृकलासयोः
कृकलासानाम्
सप्तमी
कृकलासे
कृकलासयोः
कृकलासेषु