कूल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूल्यः
कूल्यौ
कूल्याः
सम्बोधन
कूल्य
कूल्यौ
कूल्याः
द्वितीया
कूल्यम्
कूल्यौ
कूल्यान्
तृतीया
कूल्येन
कूल्याभ्याम्
कूल्यैः
चतुर्थी
कूल्याय
कूल्याभ्याम्
कूल्येभ्यः
पञ्चमी
कूल्यात् / कूल्याद्
कूल्याभ्याम्
कूल्येभ्यः
षष्ठी
कूल्यस्य
कूल्ययोः
कूल्यानाम्
सप्तमी
कूल्ये
कूल्ययोः
कूल्येषु
 
एक
द्वि
बहु
प्रथमा
कूल्यः
कूल्यौ
कूल्याः
सम्बोधन
कूल्य
कूल्यौ
कूल्याः
द्वितीया
कूल्यम्
कूल्यौ
कूल्यान्
तृतीया
कूल्येन
कूल्याभ्याम्
कूल्यैः
चतुर्थी
कूल्याय
कूल्याभ्याम्
कूल्येभ्यः
पञ्चमी
कूल्यात् / कूल्याद्
कूल्याभ्याम्
कूल्येभ्यः
षष्ठी
कूल्यस्य
कूल्ययोः
कूल्यानाम्
सप्तमी
कूल्ये
कूल्ययोः
कूल्येषु


अन्याः