कूर्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्मः
कूर्मौ
कूर्माः
सम्बोधन
कूर्म
कूर्मौ
कूर्माः
द्वितीया
कूर्मम्
कूर्मौ
कूर्मान्
तृतीया
कूर्मेण
कूर्माभ्याम्
कूर्मैः
चतुर्थी
कूर्माय
कूर्माभ्याम्
कूर्मेभ्यः
पञ्चमी
कूर्मात् / कूर्माद्
कूर्माभ्याम्
कूर्मेभ्यः
षष्ठी
कूर्मस्य
कूर्मयोः
कूर्माणाम्
सप्तमी
कूर्मे
कूर्मयोः
कूर्मेषु
 
एक
द्वि
बहु
प्रथमा
कूर्मः
कूर्मौ
कूर्माः
सम्बोधन
कूर्म
कूर्मौ
कूर्माः
द्वितीया
कूर्मम्
कूर्मौ
कूर्मान्
तृतीया
कूर्मेण
कूर्माभ्याम्
कूर्मैः
चतुर्थी
कूर्माय
कूर्माभ्याम्
कूर्मेभ्यः
पञ्चमी
कूर्मात् / कूर्माद्
कूर्माभ्याम्
कूर्मेभ्यः
षष्ठी
कूर्मस्य
कूर्मयोः
कूर्माणाम्
सप्तमी
कूर्मे
कूर्मयोः
कूर्मेषु