कूर्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दः
कूर्दौ
कूर्दाः
सम्बोधन
कूर्द
कूर्दौ
कूर्दाः
द्वितीया
कूर्दम्
कूर्दौ
कूर्दान्
तृतीया
कूर्देन
कूर्दाभ्याम्
कूर्दैः
चतुर्थी
कूर्दाय
कूर्दाभ्याम्
कूर्देभ्यः
पञ्चमी
कूर्दात् / कूर्दाद्
कूर्दाभ्याम्
कूर्देभ्यः
षष्ठी
कूर्दस्य
कूर्दयोः
कूर्दानाम्
सप्तमी
कूर्दे
कूर्दयोः
कूर्देषु
 
एक
द्वि
बहु
प्रथमा
कूर्दः
कूर्दौ
कूर्दाः
सम्बोधन
कूर्द
कूर्दौ
कूर्दाः
द्वितीया
कूर्दम्
कूर्दौ
कूर्दान्
तृतीया
कूर्देन
कूर्दाभ्याम्
कूर्दैः
चतुर्थी
कूर्दाय
कूर्दाभ्याम्
कूर्देभ्यः
पञ्चमी
कूर्दात् / कूर्दाद्
कूर्दाभ्याम्
कूर्देभ्यः
षष्ठी
कूर्दस्य
कूर्दयोः
कूर्दानाम्
सप्तमी
कूर्दे
कूर्दयोः
कूर्देषु


अन्याः