कूर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दितः
कूर्दितौ
कूर्दिताः
सम्बोधन
कूर्दित
कूर्दितौ
कूर्दिताः
द्वितीया
कूर्दितम्
कूर्दितौ
कूर्दितान्
तृतीया
कूर्दितेन
कूर्दिताभ्याम्
कूर्दितैः
चतुर्थी
कूर्दिताय
कूर्दिताभ्याम्
कूर्दितेभ्यः
पञ्चमी
कूर्दितात् / कूर्दिताद्
कूर्दिताभ्याम्
कूर्दितेभ्यः
षष्ठी
कूर्दितस्य
कूर्दितयोः
कूर्दितानाम्
सप्तमी
कूर्दिते
कूर्दितयोः
कूर्दितेषु
 
एक
द्वि
बहु
प्रथमा
कूर्दितः
कूर्दितौ
कूर्दिताः
सम्बोधन
कूर्दित
कूर्दितौ
कूर्दिताः
द्वितीया
कूर्दितम्
कूर्दितौ
कूर्दितान्
तृतीया
कूर्दितेन
कूर्दिताभ्याम्
कूर्दितैः
चतुर्थी
कूर्दिताय
कूर्दिताभ्याम्
कूर्दितेभ्यः
पञ्चमी
कूर्दितात् / कूर्दिताद्
कूर्दिताभ्याम्
कूर्दितेभ्यः
षष्ठी
कूर्दितस्य
कूर्दितयोः
कूर्दितानाम्
सप्तमी
कूर्दिते
कूर्दितयोः
कूर्दितेषु


अन्याः