कूर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
सम्बोधन
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
द्वितीया
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
तृतीया
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
चतुर्थी
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
पञ्चमी
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
षष्ठी
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
सप्तमी
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
सम्बोधन
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
द्वितीया
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
तृतीया
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
चतुर्थी
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
पञ्चमी
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
षष्ठी
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
सप्तमी
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु


अन्याः