कूर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दकः
कूर्दकौ
कूर्दकाः
सम्बोधन
कूर्दक
कूर्दकौ
कूर्दकाः
द्वितीया
कूर्दकम्
कूर्दकौ
कूर्दकान्
तृतीया
कूर्दकेन
कूर्दकाभ्याम्
कूर्दकैः
चतुर्थी
कूर्दकाय
कूर्दकाभ्याम्
कूर्दकेभ्यः
पञ्चमी
कूर्दकात् / कूर्दकाद्
कूर्दकाभ्याम्
कूर्दकेभ्यः
षष्ठी
कूर्दकस्य
कूर्दकयोः
कूर्दकानाम्
सप्तमी
कूर्दके
कूर्दकयोः
कूर्दकेषु
 
एक
द्वि
बहु
प्रथमा
कूर्दकः
कूर्दकौ
कूर्दकाः
सम्बोधन
कूर्दक
कूर्दकौ
कूर्दकाः
द्वितीया
कूर्दकम्
कूर्दकौ
कूर्दकान्
तृतीया
कूर्दकेन
कूर्दकाभ्याम्
कूर्दकैः
चतुर्थी
कूर्दकाय
कूर्दकाभ्याम्
कूर्दकेभ्यः
पञ्चमी
कूर्दकात् / कूर्दकाद्
कूर्दकाभ्याम्
कूर्दकेभ्यः
षष्ठी
कूर्दकस्य
कूर्दकयोः
कूर्दकानाम्
सप्तमी
कूर्दके
कूर्दकयोः
कूर्दकेषु


अन्याः