कूय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूयः
कूयौ
कूयाः
सम्बोधन
कूय
कूयौ
कूयाः
द्वितीया
कूयम्
कूयौ
कूयान्
तृतीया
कूयेन
कूयाभ्याम्
कूयैः
चतुर्थी
कूयाय
कूयाभ्याम्
कूयेभ्यः
पञ्चमी
कूयात् / कूयाद्
कूयाभ्याम्
कूयेभ्यः
षष्ठी
कूयस्य
कूययोः
कूयानाम्
सप्तमी
कूये
कूययोः
कूयेषु
 
एक
द्वि
बहु
प्रथमा
कूयः
कूयौ
कूयाः
सम्बोधन
कूय
कूयौ
कूयाः
द्वितीया
कूयम्
कूयौ
कूयान्
तृतीया
कूयेन
कूयाभ्याम्
कूयैः
चतुर्थी
कूयाय
कूयाभ्याम्
कूयेभ्यः
पञ्चमी
कूयात् / कूयाद्
कूयाभ्याम्
कूयेभ्यः
षष्ठी
कूयस्य
कूययोः
कूयानाम्
सप्तमी
कूये
कूययोः
कूयेषु


अन्याः