कूप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूपः
कूपौ
कूपाः
सम्बोधन
कूप
कूपौ
कूपाः
द्वितीया
कूपम्
कूपौ
कूपान्
तृतीया
कूपेन
कूपाभ्याम्
कूपैः
चतुर्थी
कूपाय
कूपाभ्याम्
कूपेभ्यः
पञ्चमी
कूपात् / कूपाद्
कूपाभ्याम्
कूपेभ्यः
षष्ठी
कूपस्य
कूपयोः
कूपानाम्
सप्तमी
कूपे
कूपयोः
कूपेषु
 
एक
द्वि
बहु
प्रथमा
कूपः
कूपौ
कूपाः
सम्बोधन
कूप
कूपौ
कूपाः
द्वितीया
कूपम्
कूपौ
कूपान्
तृतीया
कूपेन
कूपाभ्याम्
कूपैः
चतुर्थी
कूपाय
कूपाभ्याम्
कूपेभ्यः
पञ्चमी
कूपात् / कूपाद्
कूपाभ्याम्
कूपेभ्यः
षष्ठी
कूपस्य
कूपयोः
कूपानाम्
सप्तमी
कूपे
कूपयोः
कूपेषु


अन्याः