कूण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणः
कूणौ
कूणाः
सम्बोधन
कूण
कूणौ
कूणाः
द्वितीया
कूणम्
कूणौ
कूणान्
तृतीया
कूणेन
कूणाभ्याम्
कूणैः
चतुर्थी
कूणाय
कूणाभ्याम्
कूणेभ्यः
पञ्चमी
कूणात् / कूणाद्
कूणाभ्याम्
कूणेभ्यः
षष्ठी
कूणस्य
कूणयोः
कूणानाम्
सप्तमी
कूणे
कूणयोः
कूणेषु
 
एक
द्वि
बहु
प्रथमा
कूणः
कूणौ
कूणाः
सम्बोधन
कूण
कूणौ
कूणाः
द्वितीया
कूणम्
कूणौ
कूणान्
तृतीया
कूणेन
कूणाभ्याम्
कूणैः
चतुर्थी
कूणाय
कूणाभ्याम्
कूणेभ्यः
पञ्चमी
कूणात् / कूणाद्
कूणाभ्याम्
कूणेभ्यः
षष्ठी
कूणस्य
कूणयोः
कूणानाम्
सप्तमी
कूणे
कूणयोः
कूणेषु


अन्याः