कूण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूण्यः
कूण्यौ
कूण्याः
सम्बोधन
कूण्य
कूण्यौ
कूण्याः
द्वितीया
कूण्यम्
कूण्यौ
कूण्यान्
तृतीया
कूण्येन
कूण्याभ्याम्
कूण्यैः
चतुर्थी
कूण्याय
कूण्याभ्याम्
कूण्येभ्यः
पञ्चमी
कूण्यात् / कूण्याद्
कूण्याभ्याम्
कूण्येभ्यः
षष्ठी
कूण्यस्य
कूण्ययोः
कूण्यानाम्
सप्तमी
कूण्ये
कूण्ययोः
कूण्येषु
 
एक
द्वि
बहु
प्रथमा
कूण्यः
कूण्यौ
कूण्याः
सम्बोधन
कूण्य
कूण्यौ
कूण्याः
द्वितीया
कूण्यम्
कूण्यौ
कूण्यान्
तृतीया
कूण्येन
कूण्याभ्याम्
कूण्यैः
चतुर्थी
कूण्याय
कूण्याभ्याम्
कूण्येभ्यः
पञ्चमी
कूण्यात् / कूण्याद्
कूण्याभ्याम्
कूण्येभ्यः
षष्ठी
कूण्यस्य
कूण्ययोः
कूण्यानाम्
सप्तमी
कूण्ये
कूण्ययोः
कूण्येषु


अन्याः