कूणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणितः
कूणितौ
कूणिताः
सम्बोधन
कूणित
कूणितौ
कूणिताः
द्वितीया
कूणितम्
कूणितौ
कूणितान्
तृतीया
कूणितेन
कूणिताभ्याम्
कूणितैः
चतुर्थी
कूणिताय
कूणिताभ्याम्
कूणितेभ्यः
पञ्चमी
कूणितात् / कूणिताद्
कूणिताभ्याम्
कूणितेभ्यः
षष्ठी
कूणितस्य
कूणितयोः
कूणितानाम्
सप्तमी
कूणिते
कूणितयोः
कूणितेषु
 
एक
द्वि
बहु
प्रथमा
कूणितः
कूणितौ
कूणिताः
सम्बोधन
कूणित
कूणितौ
कूणिताः
द्वितीया
कूणितम्
कूणितौ
कूणितान्
तृतीया
कूणितेन
कूणिताभ्याम्
कूणितैः
चतुर्थी
कूणिताय
कूणिताभ्याम्
कूणितेभ्यः
पञ्चमी
कूणितात् / कूणिताद्
कूणिताभ्याम्
कूणितेभ्यः
षष्ठी
कूणितस्य
कूणितयोः
कूणितानाम्
सप्तमी
कूणिते
कूणितयोः
कूणितेषु


अन्याः