कूणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणयितव्यः
कूणयितव्यौ
कूणयितव्याः
सम्बोधन
कूणयितव्य
कूणयितव्यौ
कूणयितव्याः
द्वितीया
कूणयितव्यम्
कूणयितव्यौ
कूणयितव्यान्
तृतीया
कूणयितव्येन
कूणयितव्याभ्याम्
कूणयितव्यैः
चतुर्थी
कूणयितव्याय
कूणयितव्याभ्याम्
कूणयितव्येभ्यः
पञ्चमी
कूणयितव्यात् / कूणयितव्याद्
कूणयितव्याभ्याम्
कूणयितव्येभ्यः
षष्ठी
कूणयितव्यस्य
कूणयितव्ययोः
कूणयितव्यानाम्
सप्तमी
कूणयितव्ये
कूणयितव्ययोः
कूणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कूणयितव्यः
कूणयितव्यौ
कूणयितव्याः
सम्बोधन
कूणयितव्य
कूणयितव्यौ
कूणयितव्याः
द्वितीया
कूणयितव्यम्
कूणयितव्यौ
कूणयितव्यान्
तृतीया
कूणयितव्येन
कूणयितव्याभ्याम्
कूणयितव्यैः
चतुर्थी
कूणयितव्याय
कूणयितव्याभ्याम्
कूणयितव्येभ्यः
पञ्चमी
कूणयितव्यात् / कूणयितव्याद्
कूणयितव्याभ्याम्
कूणयितव्येभ्यः
षष्ठी
कूणयितव्यस्य
कूणयितव्ययोः
कूणयितव्यानाम्
सप्तमी
कूणयितव्ये
कूणयितव्ययोः
कूणयितव्येषु


अन्याः