कूणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणकः
कूणकौ
कूणकाः
सम्बोधन
कूणक
कूणकौ
कूणकाः
द्वितीया
कूणकम्
कूणकौ
कूणकान्
तृतीया
कूणकेन
कूणकाभ्याम्
कूणकैः
चतुर्थी
कूणकाय
कूणकाभ्याम्
कूणकेभ्यः
पञ्चमी
कूणकात् / कूणकाद्
कूणकाभ्याम्
कूणकेभ्यः
षष्ठी
कूणकस्य
कूणकयोः
कूणकानाम्
सप्तमी
कूणके
कूणकयोः
कूणकेषु
 
एक
द्वि
बहु
प्रथमा
कूणकः
कूणकौ
कूणकाः
सम्बोधन
कूणक
कूणकौ
कूणकाः
द्वितीया
कूणकम्
कूणकौ
कूणकान्
तृतीया
कूणकेन
कूणकाभ्याम्
कूणकैः
चतुर्थी
कूणकाय
कूणकाभ्याम्
कूणकेभ्यः
पञ्चमी
कूणकात् / कूणकाद्
कूणकाभ्याम्
कूणकेभ्यः
षष्ठी
कूणकस्य
कूणकयोः
कूणकानाम्
सप्तमी
कूणके
कूणकयोः
कूणकेषु


अन्याः