कूट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटः
कूटौ
कूटाः
सम्बोधन
कूट
कूटौ
कूटाः
द्वितीया
कूटम्
कूटौ
कूटान्
तृतीया
कूटेन
कूटाभ्याम्
कूटैः
चतुर्थी
कूटाय
कूटाभ्याम्
कूटेभ्यः
पञ्चमी
कूटात् / कूटाद्
कूटाभ्याम्
कूटेभ्यः
षष्ठी
कूटस्य
कूटयोः
कूटानाम्
सप्तमी
कूटे
कूटयोः
कूटेषु
 
एक
द्वि
बहु
प्रथमा
कूटः
कूटौ
कूटाः
सम्बोधन
कूट
कूटौ
कूटाः
द्वितीया
कूटम्
कूटौ
कूटान्
तृतीया
कूटेन
कूटाभ्याम्
कूटैः
चतुर्थी
कूटाय
कूटाभ्याम्
कूटेभ्यः
पञ्चमी
कूटात् / कूटाद्
कूटाभ्याम्
कूटेभ्यः
षष्ठी
कूटस्य
कूटयोः
कूटानाम्
सप्तमी
कूटे
कूटयोः
कूटेषु


अन्याः