कूज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूज्यः
कूज्यौ
कूज्याः
सम्बोधन
कूज्य
कूज्यौ
कूज्याः
द्वितीया
कूज्यम्
कूज्यौ
कूज्यान्
तृतीया
कूज्येन
कूज्याभ्याम्
कूज्यैः
चतुर्थी
कूज्याय
कूज्याभ्याम्
कूज्येभ्यः
पञ्चमी
कूज्यात् / कूज्याद्
कूज्याभ्याम्
कूज्येभ्यः
षष्ठी
कूज्यस्य
कूज्ययोः
कूज्यानाम्
सप्तमी
कूज्ये
कूज्ययोः
कूज्येषु
 
एक
द्वि
बहु
प्रथमा
कूज्यः
कूज्यौ
कूज्याः
सम्बोधन
कूज्य
कूज्यौ
कूज्याः
द्वितीया
कूज्यम्
कूज्यौ
कूज्यान्
तृतीया
कूज्येन
कूज्याभ्याम्
कूज्यैः
चतुर्थी
कूज्याय
कूज्याभ्याम्
कूज्येभ्यः
पञ्चमी
कूज्यात् / कूज्याद्
कूज्याभ्याम्
कूज्येभ्यः
षष्ठी
कूज्यस्य
कूज्ययोः
कूज्यानाम्
सप्तमी
कूज्ये
कूज्ययोः
कूज्येषु


अन्याः