कूजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजनीयः
कूजनीयौ
कूजनीयाः
सम्बोधन
कूजनीय
कूजनीयौ
कूजनीयाः
द्वितीया
कूजनीयम्
कूजनीयौ
कूजनीयान्
तृतीया
कूजनीयेन
कूजनीयाभ्याम्
कूजनीयैः
चतुर्थी
कूजनीयाय
कूजनीयाभ्याम्
कूजनीयेभ्यः
पञ्चमी
कूजनीयात् / कूजनीयाद्
कूजनीयाभ्याम्
कूजनीयेभ्यः
षष्ठी
कूजनीयस्य
कूजनीययोः
कूजनीयानाम्
सप्तमी
कूजनीये
कूजनीययोः
कूजनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूजनीयः
कूजनीयौ
कूजनीयाः
सम्बोधन
कूजनीय
कूजनीयौ
कूजनीयाः
द्वितीया
कूजनीयम्
कूजनीयौ
कूजनीयान्
तृतीया
कूजनीयेन
कूजनीयाभ्याम्
कूजनीयैः
चतुर्थी
कूजनीयाय
कूजनीयाभ्याम्
कूजनीयेभ्यः
पञ्चमी
कूजनीयात् / कूजनीयाद्
कूजनीयाभ्याम्
कूजनीयेभ्यः
षष्ठी
कूजनीयस्य
कूजनीययोः
कूजनीयानाम्
सप्तमी
कूजनीये
कूजनीययोः
कूजनीयेषु


अन्याः