कुह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहः
कुहौ
कुहाः
सम्बोधन
कुह
कुहौ
कुहाः
द्वितीया
कुहम्
कुहौ
कुहान्
तृतीया
कुहेन
कुहाभ्याम्
कुहैः
चतुर्थी
कुहाय
कुहाभ्याम्
कुहेभ्यः
पञ्चमी
कुहात् / कुहाद्
कुहाभ्याम्
कुहेभ्यः
षष्ठी
कुहस्य
कुहयोः
कुहानाम्
सप्तमी
कुहे
कुहयोः
कुहेषु
 
एक
द्वि
बहु
प्रथमा
कुहः
कुहौ
कुहाः
सम्बोधन
कुह
कुहौ
कुहाः
द्वितीया
कुहम्
कुहौ
कुहान्
तृतीया
कुहेन
कुहाभ्याम्
कुहैः
चतुर्थी
कुहाय
कुहाभ्याम्
कुहेभ्यः
पञ्चमी
कुहात् / कुहाद्
कुहाभ्याम्
कुहेभ्यः
षष्ठी
कुहस्य
कुहयोः
कुहानाम्
सप्तमी
कुहे
कुहयोः
कुहेषु


अन्याः