कुह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुह्यः
कुह्यौ
कुह्याः
सम्बोधन
कुह्य
कुह्यौ
कुह्याः
द्वितीया
कुह्यम्
कुह्यौ
कुह्यान्
तृतीया
कुह्येन
कुह्याभ्याम्
कुह्यैः
चतुर्थी
कुह्याय
कुह्याभ्याम्
कुह्येभ्यः
पञ्चमी
कुह्यात् / कुह्याद्
कुह्याभ्याम्
कुह्येभ्यः
षष्ठी
कुह्यस्य
कुह्ययोः
कुह्यानाम्
सप्तमी
कुह्ये
कुह्ययोः
कुह्येषु
 
एक
द्वि
बहु
प्रथमा
कुह्यः
कुह्यौ
कुह्याः
सम्बोधन
कुह्य
कुह्यौ
कुह्याः
द्वितीया
कुह्यम्
कुह्यौ
कुह्यान्
तृतीया
कुह्येन
कुह्याभ्याम्
कुह्यैः
चतुर्थी
कुह्याय
कुह्याभ्याम्
कुह्येभ्यः
पञ्चमी
कुह्यात् / कुह्याद्
कुह्याभ्याम्
कुह्येभ्यः
षष्ठी
कुह्यस्य
कुह्ययोः
कुह्यानाम्
सप्तमी
कुह्ये
कुह्ययोः
कुह्येषु


अन्याः