कुहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहनीयः
कुहनीयौ
कुहनीयाः
सम्बोधन
कुहनीय
कुहनीयौ
कुहनीयाः
द्वितीया
कुहनीयम्
कुहनीयौ
कुहनीयान्
तृतीया
कुहनीयेन
कुहनीयाभ्याम्
कुहनीयैः
चतुर्थी
कुहनीयाय
कुहनीयाभ्याम्
कुहनीयेभ्यः
पञ्चमी
कुहनीयात् / कुहनीयाद्
कुहनीयाभ्याम्
कुहनीयेभ्यः
षष्ठी
कुहनीयस्य
कुहनीययोः
कुहनीयानाम्
सप्तमी
कुहनीये
कुहनीययोः
कुहनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुहनीयः
कुहनीयौ
कुहनीयाः
सम्बोधन
कुहनीय
कुहनीयौ
कुहनीयाः
द्वितीया
कुहनीयम्
कुहनीयौ
कुहनीयान्
तृतीया
कुहनीयेन
कुहनीयाभ्याम्
कुहनीयैः
चतुर्थी
कुहनीयाय
कुहनीयाभ्याम्
कुहनीयेभ्यः
पञ्चमी
कुहनीयात् / कुहनीयाद्
कुहनीयाभ्याम्
कुहनीयेभ्यः
षष्ठी
कुहनीयस्य
कुहनीययोः
कुहनीयानाम्
सप्तमी
कुहनीये
कुहनीययोः
कुहनीयेषु


अन्याः