कुस्म्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुस्म्यः
कुस्म्यौ
कुस्म्याः
सम्बोधन
कुस्म्य
कुस्म्यौ
कुस्म्याः
द्वितीया
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
तृतीया
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
चतुर्थी
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
पञ्चमी
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
षष्ठी
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
सप्तमी
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु
 
एक
द्वि
बहु
प्रथमा
कुस्म्यः
कुस्म्यौ
कुस्म्याः
सम्बोधन
कुस्म्य
कुस्म्यौ
कुस्म्याः
द्वितीया
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
तृतीया
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
चतुर्थी
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
पञ्चमी
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
षष्ठी
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
सप्तमी
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु


अन्याः