कुस्मयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुस्मयितव्यः
कुस्मयितव्यौ
कुस्मयितव्याः
सम्बोधन
कुस्मयितव्य
कुस्मयितव्यौ
कुस्मयितव्याः
द्वितीया
कुस्मयितव्यम्
कुस्मयितव्यौ
कुस्मयितव्यान्
तृतीया
कुस्मयितव्येन
कुस्मयितव्याभ्याम्
कुस्मयितव्यैः
चतुर्थी
कुस्मयितव्याय
कुस्मयितव्याभ्याम्
कुस्मयितव्येभ्यः
पञ्चमी
कुस्मयितव्यात् / कुस्मयितव्याद्
कुस्मयितव्याभ्याम्
कुस्मयितव्येभ्यः
षष्ठी
कुस्मयितव्यस्य
कुस्मयितव्ययोः
कुस्मयितव्यानाम्
सप्तमी
कुस्मयितव्ये
कुस्मयितव्ययोः
कुस्मयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुस्मयितव्यः
कुस्मयितव्यौ
कुस्मयितव्याः
सम्बोधन
कुस्मयितव्य
कुस्मयितव्यौ
कुस्मयितव्याः
द्वितीया
कुस्मयितव्यम्
कुस्मयितव्यौ
कुस्मयितव्यान्
तृतीया
कुस्मयितव्येन
कुस्मयितव्याभ्याम्
कुस्मयितव्यैः
चतुर्थी
कुस्मयितव्याय
कुस्मयितव्याभ्याम्
कुस्मयितव्येभ्यः
पञ्चमी
कुस्मयितव्यात् / कुस्मयितव्याद्
कुस्मयितव्याभ्याम्
कुस्मयितव्येभ्यः
षष्ठी
कुस्मयितव्यस्य
कुस्मयितव्ययोः
कुस्मयितव्यानाम्
सप्तमी
कुस्मयितव्ये
कुस्मयितव्ययोः
कुस्मयितव्येषु


अन्याः