कुसुमित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुसुमितः
कुसुमितौ
कुसुमिताः
सम्बोधन
कुसुमित
कुसुमितौ
कुसुमिताः
द्वितीया
कुसुमितम्
कुसुमितौ
कुसुमितान्
तृतीया
कुसुमितेन
कुसुमिताभ्याम्
कुसुमितैः
चतुर्थी
कुसुमिताय
कुसुमिताभ्याम्
कुसुमितेभ्यः
पञ्चमी
कुसुमितात् / कुसुमिताद्
कुसुमिताभ्याम्
कुसुमितेभ्यः
षष्ठी
कुसुमितस्य
कुसुमितयोः
कुसुमितानाम्
सप्तमी
कुसुमिते
कुसुमितयोः
कुसुमितेषु
 
एक
द्वि
बहु
प्रथमा
कुसुमितः
कुसुमितौ
कुसुमिताः
सम्बोधन
कुसुमित
कुसुमितौ
कुसुमिताः
द्वितीया
कुसुमितम्
कुसुमितौ
कुसुमितान्
तृतीया
कुसुमितेन
कुसुमिताभ्याम्
कुसुमितैः
चतुर्थी
कुसुमिताय
कुसुमिताभ्याम्
कुसुमितेभ्यः
पञ्चमी
कुसुमितात् / कुसुमिताद्
कुसुमिताभ्याम्
कुसुमितेभ्यः
षष्ठी
कुसुमितस्य
कुसुमितयोः
कुसुमितानाम्
सप्तमी
कुसुमिते
कुसुमितयोः
कुसुमितेषु


अन्याः