कुष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुष्ठः
कुष्ठौ
कुष्ठाः
सम्बोधन
कुष्ठ
कुष्ठौ
कुष्ठाः
द्वितीया
कुष्ठम्
कुष्ठौ
कुष्ठान्
तृतीया
कुष्ठेन
कुष्ठाभ्याम्
कुष्ठैः
चतुर्थी
कुष्ठाय
कुष्ठाभ्याम्
कुष्ठेभ्यः
पञ्चमी
कुष्ठात् / कुष्ठाद्
कुष्ठाभ्याम्
कुष्ठेभ्यः
षष्ठी
कुष्ठस्य
कुष्ठयोः
कुष्ठानाम्
सप्तमी
कुष्ठे
कुष्ठयोः
कुष्ठेषु
 
एक
द्वि
बहु
प्रथमा
कुष्ठः
कुष्ठौ
कुष्ठाः
सम्बोधन
कुष्ठ
कुष्ठौ
कुष्ठाः
द्वितीया
कुष्ठम्
कुष्ठौ
कुष्ठान्
तृतीया
कुष्ठेन
कुष्ठाभ्याम्
कुष्ठैः
चतुर्थी
कुष्ठाय
कुष्ठाभ्याम्
कुष्ठेभ्यः
पञ्चमी
कुष्ठात् / कुष्ठाद्
कुष्ठाभ्याम्
कुष्ठेभ्यः
षष्ठी
कुष्ठस्य
कुष्ठयोः
कुष्ठानाम्
सप्तमी
कुष्ठे
कुष्ठयोः
कुष्ठेषु


अन्याः