कुषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुषितः
कुषितौ
कुषिताः
सम्बोधन
कुषित
कुषितौ
कुषिताः
द्वितीया
कुषितम्
कुषितौ
कुषितान्
तृतीया
कुषितेन
कुषिताभ्याम्
कुषितैः
चतुर्थी
कुषिताय
कुषिताभ्याम्
कुषितेभ्यः
पञ्चमी
कुषितात् / कुषिताद्
कुषिताभ्याम्
कुषितेभ्यः
षष्ठी
कुषितस्य
कुषितयोः
कुषितानाम्
सप्तमी
कुषिते
कुषितयोः
कुषितेषु
 
एक
द्वि
बहु
प्रथमा
कुषितः
कुषितौ
कुषिताः
सम्बोधन
कुषित
कुषितौ
कुषिताः
द्वितीया
कुषितम्
कुषितौ
कुषितान्
तृतीया
कुषितेन
कुषिताभ्याम्
कुषितैः
चतुर्थी
कुषिताय
कुषिताभ्याम्
कुषितेभ्यः
पञ्चमी
कुषितात् / कुषिताद्
कुषिताभ्याम्
कुषितेभ्यः
षष्ठी
कुषितस्य
कुषितयोः
कुषितानाम्
सप्तमी
कुषिते
कुषितयोः
कुषितेषु


अन्याः