कुशिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुशिकः
कुशिकौ
कुशिकाः
सम्बोधन
कुशिक
कुशिकौ
कुशिकाः
द्वितीया
कुशिकम्
कुशिकौ
कुशिकान्
तृतीया
कुशिकेन
कुशिकाभ्याम्
कुशिकैः
चतुर्थी
कुशिकाय
कुशिकाभ्याम्
कुशिकेभ्यः
पञ्चमी
कुशिकात् / कुशिकाद्
कुशिकाभ्याम्
कुशिकेभ्यः
षष्ठी
कुशिकस्य
कुशिकयोः
कुशिकानाम्
सप्तमी
कुशिके
कुशिकयोः
कुशिकेषु
 
एक
द्वि
बहु
प्रथमा
कुशिकः
कुशिकौ
कुशिकाः
सम्बोधन
कुशिक
कुशिकौ
कुशिकाः
द्वितीया
कुशिकम्
कुशिकौ
कुशिकान्
तृतीया
कुशिकेन
कुशिकाभ्याम्
कुशिकैः
चतुर्थी
कुशिकाय
कुशिकाभ्याम्
कुशिकेभ्यः
पञ्चमी
कुशिकात् / कुशिकाद्
कुशिकाभ्याम्
कुशिकेभ्यः
षष्ठी
कुशिकस्य
कुशिकयोः
कुशिकानाम्
सप्तमी
कुशिके
कुशिकयोः
कुशिकेषु