कुव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवः
कुवौ
कुवाः
सम्बोधन
कुव
कुवौ
कुवाः
द्वितीया
कुवम्
कुवौ
कुवान्
तृतीया
कुवेन
कुवाभ्याम्
कुवैः
चतुर्थी
कुवाय
कुवाभ्याम्
कुवेभ्यः
पञ्चमी
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
षष्ठी
कुवस्य
कुवयोः
कुवानाम्
सप्तमी
कुवे
कुवयोः
कुवेषु
 
एक
द्वि
बहु
प्रथमा
कुवः
कुवौ
कुवाः
सम्बोधन
कुव
कुवौ
कुवाः
द्वितीया
कुवम्
कुवौ
कुवान्
तृतीया
कुवेन
कुवाभ्याम्
कुवैः
चतुर्थी
कुवाय
कुवाभ्याम्
कुवेभ्यः
पञ्चमी
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
षष्ठी
कुवस्य
कुवयोः
कुवानाम्
सप्तमी
कुवे
कुवयोः
कुवेषु


अन्याः