कुवलयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवलयितः
कुवलयितौ
कुवलयिताः
सम्बोधन
कुवलयित
कुवलयितौ
कुवलयिताः
द्वितीया
कुवलयितम्
कुवलयितौ
कुवलयितान्
तृतीया
कुवलयितेन
कुवलयिताभ्याम्
कुवलयितैः
चतुर्थी
कुवलयिताय
कुवलयिताभ्याम्
कुवलयितेभ्यः
पञ्चमी
कुवलयितात् / कुवलयिताद्
कुवलयिताभ्याम्
कुवलयितेभ्यः
षष्ठी
कुवलयितस्य
कुवलयितयोः
कुवलयितानाम्
सप्तमी
कुवलयिते
कुवलयितयोः
कुवलयितेषु
 
एक
द्वि
बहु
प्रथमा
कुवलयितः
कुवलयितौ
कुवलयिताः
सम्बोधन
कुवलयित
कुवलयितौ
कुवलयिताः
द्वितीया
कुवलयितम्
कुवलयितौ
कुवलयितान्
तृतीया
कुवलयितेन
कुवलयिताभ्याम्
कुवलयितैः
चतुर्थी
कुवलयिताय
कुवलयिताभ्याम्
कुवलयितेभ्यः
पञ्चमी
कुवलयितात् / कुवलयिताद्
कुवलयिताभ्याम्
कुवलयितेभ्यः
षष्ठी
कुवलयितस्य
कुवलयितयोः
कुवलयितानाम्
सप्तमी
कुवलयिते
कुवलयितयोः
कुवलयितेषु


अन्याः