कुवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुवमानः
कुवमानौ
कुवमानाः
सम्बोधन
कुवमान
कुवमानौ
कुवमानाः
द्वितीया
कुवमानम्
कुवमानौ
कुवमानान्
तृतीया
कुवमानेन
कुवमानाभ्याम्
कुवमानैः
चतुर्थी
कुवमानाय
कुवमानाभ्याम्
कुवमानेभ्यः
पञ्चमी
कुवमानात् / कुवमानाद्
कुवमानाभ्याम्
कुवमानेभ्यः
षष्ठी
कुवमानस्य
कुवमानयोः
कुवमानानाम्
सप्तमी
कुवमाने
कुवमानयोः
कुवमानेषु
 
एक
द्वि
बहु
प्रथमा
कुवमानः
कुवमानौ
कुवमानाः
सम्बोधन
कुवमान
कुवमानौ
कुवमानाः
द्वितीया
कुवमानम्
कुवमानौ
कुवमानान्
तृतीया
कुवमानेन
कुवमानाभ्याम्
कुवमानैः
चतुर्थी
कुवमानाय
कुवमानाभ्याम्
कुवमानेभ्यः
पञ्चमी
कुवमानात् / कुवमानाद्
कुवमानाभ्याम्
कुवमानेभ्यः
षष्ठी
कुवमानस्य
कुवमानयोः
कुवमानानाम्
सप्तमी
कुवमाने
कुवमानयोः
कुवमानेषु


अन्याः