कुर्वाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुर्वाणः
कुर्वाणौ
कुर्वाणाः
सम्बोधन
कुर्वाण
कुर्वाणौ
कुर्वाणाः
द्वितीया
कुर्वाणम्
कुर्वाणौ
कुर्वाणान्
तृतीया
कुर्वाणेन
कुर्वाणाभ्याम्
कुर्वाणैः
चतुर्थी
कुर्वाणाय
कुर्वाणाभ्याम्
कुर्वाणेभ्यः
पञ्चमी
कुर्वाणात् / कुर्वाणाद्
कुर्वाणाभ्याम्
कुर्वाणेभ्यः
षष्ठी
कुर्वाणस्य
कुर्वाणयोः
कुर्वाणानाम्
सप्तमी
कुर्वाणे
कुर्वाणयोः
कुर्वाणेषु
 
एक
द्वि
बहु
प्रथमा
कुर्वाणः
कुर्वाणौ
कुर्वाणाः
सम्बोधन
कुर्वाण
कुर्वाणौ
कुर्वाणाः
द्वितीया
कुर्वाणम्
कुर्वाणौ
कुर्वाणान्
तृतीया
कुर्वाणेन
कुर्वाणाभ्याम्
कुर्वाणैः
चतुर्थी
कुर्वाणाय
कुर्वाणाभ्याम्
कुर्वाणेभ्यः
पञ्चमी
कुर्वाणात् / कुर्वाणाद्
कुर्वाणाभ्याम्
कुर्वाणेभ्यः
षष्ठी
कुर्वाणस्य
कुर्वाणयोः
कुर्वाणानाम्
सप्तमी
कुर्वाणे
कुर्वाणयोः
कुर्वाणेषु


अन्याः