कुम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भः
कुम्भौ
कुम्भाः
सम्बोधन
कुम्भ
कुम्भौ
कुम्भाः
द्वितीया
कुम्भम्
कुम्भौ
कुम्भान्
तृतीया
कुम्भेन
कुम्भाभ्याम्
कुम्भैः
चतुर्थी
कुम्भाय
कुम्भाभ्याम्
कुम्भेभ्यः
पञ्चमी
कुम्भात् / कुम्भाद्
कुम्भाभ्याम्
कुम्भेभ्यः
षष्ठी
कुम्भस्य
कुम्भयोः
कुम्भानाम्
सप्तमी
कुम्भे
कुम्भयोः
कुम्भेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भः
कुम्भौ
कुम्भाः
सम्बोधन
कुम्भ
कुम्भौ
कुम्भाः
द्वितीया
कुम्भम्
कुम्भौ
कुम्भान्
तृतीया
कुम्भेन
कुम्भाभ्याम्
कुम्भैः
चतुर्थी
कुम्भाय
कुम्भाभ्याम्
कुम्भेभ्यः
पञ्चमी
कुम्भात् / कुम्भाद्
कुम्भाभ्याम्
कुम्भेभ्यः
षष्ठी
कुम्भस्य
कुम्भयोः
कुम्भानाम्
सप्तमी
कुम्भे
कुम्भयोः
कुम्भेषु


अन्याः