कुम्भित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भितः
कुम्भितौ
कुम्भिताः
सम्बोधन
कुम्भित
कुम्भितौ
कुम्भिताः
द्वितीया
कुम्भितम्
कुम्भितौ
कुम्भितान्
तृतीया
कुम्भितेन
कुम्भिताभ्याम्
कुम्भितैः
चतुर्थी
कुम्भिताय
कुम्भिताभ्याम्
कुम्भितेभ्यः
पञ्चमी
कुम्भितात् / कुम्भिताद्
कुम्भिताभ्याम्
कुम्भितेभ्यः
षष्ठी
कुम्भितस्य
कुम्भितयोः
कुम्भितानाम्
सप्तमी
कुम्भिते
कुम्भितयोः
कुम्भितेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भितः
कुम्भितौ
कुम्भिताः
सम्बोधन
कुम्भित
कुम्भितौ
कुम्भिताः
द्वितीया
कुम्भितम्
कुम्भितौ
कुम्भितान्
तृतीया
कुम्भितेन
कुम्भिताभ्याम्
कुम्भितैः
चतुर्थी
कुम्भिताय
कुम्भिताभ्याम्
कुम्भितेभ्यः
पञ्चमी
कुम्भितात् / कुम्भिताद्
कुम्भिताभ्याम्
कुम्भितेभ्यः
षष्ठी
कुम्भितस्य
कुम्भितयोः
कुम्भितानाम्
सप्तमी
कुम्भिते
कुम्भितयोः
कुम्भितेषु


अन्याः