कुम्भनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भनीयः
कुम्भनीयौ
कुम्भनीयाः
सम्बोधन
कुम्भनीय
कुम्भनीयौ
कुम्भनीयाः
द्वितीया
कुम्भनीयम्
कुम्भनीयौ
कुम्भनीयान्
तृतीया
कुम्भनीयेन
कुम्भनीयाभ्याम्
कुम्भनीयैः
चतुर्थी
कुम्भनीयाय
कुम्भनीयाभ्याम्
कुम्भनीयेभ्यः
पञ्चमी
कुम्भनीयात् / कुम्भनीयाद्
कुम्भनीयाभ्याम्
कुम्भनीयेभ्यः
षष्ठी
कुम्भनीयस्य
कुम्भनीययोः
कुम्भनीयानाम्
सप्तमी
कुम्भनीये
कुम्भनीययोः
कुम्भनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुम्भनीयः
कुम्भनीयौ
कुम्भनीयाः
सम्बोधन
कुम्भनीय
कुम्भनीयौ
कुम्भनीयाः
द्वितीया
कुम्भनीयम्
कुम्भनीयौ
कुम्भनीयान्
तृतीया
कुम्भनीयेन
कुम्भनीयाभ्याम्
कुम्भनीयैः
चतुर्थी
कुम्भनीयाय
कुम्भनीयाभ्याम्
कुम्भनीयेभ्यः
पञ्चमी
कुम्भनीयात् / कुम्भनीयाद्
कुम्भनीयाभ्याम्
कुम्भनीयेभ्यः
षष्ठी
कुम्भनीयस्य
कुम्भनीययोः
कुम्भनीयानाम्
सप्तमी
कुम्भनीये
कुम्भनीययोः
कुम्भनीयेषु


अन्याः