कुमुद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुमुदः
कुमुदौ
कुमुदाः
सम्बोधन
कुमुद
कुमुदौ
कुमुदाः
द्वितीया
कुमुदम्
कुमुदौ
कुमुदान्
तृतीया
कुमुदेन
कुमुदाभ्याम्
कुमुदैः
चतुर्थी
कुमुदाय
कुमुदाभ्याम्
कुमुदेभ्यः
पञ्चमी
कुमुदात् / कुमुदाद्
कुमुदाभ्याम्
कुमुदेभ्यः
षष्ठी
कुमुदस्य
कुमुदयोः
कुमुदानाम्
सप्तमी
कुमुदे
कुमुदयोः
कुमुदेषु
 
एक
द्वि
बहु
प्रथमा
कुमुदः
कुमुदौ
कुमुदाः
सम्बोधन
कुमुद
कुमुदौ
कुमुदाः
द्वितीया
कुमुदम्
कुमुदौ
कुमुदान्
तृतीया
कुमुदेन
कुमुदाभ्याम्
कुमुदैः
चतुर्थी
कुमुदाय
कुमुदाभ्याम्
कुमुदेभ्यः
पञ्चमी
कुमुदात् / कुमुदाद्
कुमुदाभ्याम्
कुमुदेभ्यः
षष्ठी
कुमुदस्य
कुमुदयोः
कुमुदानाम्
सप्तमी
कुमुदे
कुमुदयोः
कुमुदेषु