कुब्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुब्जः
कुब्जौ
कुब्जाः
सम्बोधन
कुब्ज
कुब्जौ
कुब्जाः
द्वितीया
कुब्जम्
कुब्जौ
कुब्जान्
तृतीया
कुब्जेन
कुब्जाभ्याम्
कुब्जैः
चतुर्थी
कुब्जाय
कुब्जाभ्याम्
कुब्जेभ्यः
पञ्चमी
कुब्जात् / कुब्जाद्
कुब्जाभ्याम्
कुब्जेभ्यः
षष्ठी
कुब्जस्य
कुब्जयोः
कुब्जानाम्
सप्तमी
कुब्जे
कुब्जयोः
कुब्जेषु
 
एक
द्वि
बहु
प्रथमा
कुब्जः
कुब्जौ
कुब्जाः
सम्बोधन
कुब्ज
कुब्जौ
कुब्जाः
द्वितीया
कुब्जम्
कुब्जौ
कुब्जान्
तृतीया
कुब्जेन
कुब्जाभ्याम्
कुब्जैः
चतुर्थी
कुब्जाय
कुब्जाभ्याम्
कुब्जेभ्यः
पञ्चमी
कुब्जात् / कुब्जाद्
कुब्जाभ्याम्
कुब्जेभ्यः
षष्ठी
कुब्जस्य
कुब्जयोः
कुब्जानाम्
सप्तमी
कुब्जे
कुब्जयोः
कुब्जेषु