कुपिञ्जल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुपिञ्जलः
कुपिञ्जलौ
कुपिञ्जलाः
सम्बोधन
कुपिञ्जल
कुपिञ्जलौ
कुपिञ्जलाः
द्वितीया
कुपिञ्जलम्
कुपिञ्जलौ
कुपिञ्जलान्
तृतीया
कुपिञ्जलेन
कुपिञ्जलाभ्याम्
कुपिञ्जलैः
चतुर्थी
कुपिञ्जलाय
कुपिञ्जलाभ्याम्
कुपिञ्जलेभ्यः
पञ्चमी
कुपिञ्जलात् / कुपिञ्जलाद्
कुपिञ्जलाभ्याम्
कुपिञ्जलेभ्यः
षष्ठी
कुपिञ्जलस्य
कुपिञ्जलयोः
कुपिञ्जलानाम्
सप्तमी
कुपिञ्जले
कुपिञ्जलयोः
कुपिञ्जलेषु
 
एक
द्वि
बहु
प्रथमा
कुपिञ्जलः
कुपिञ्जलौ
कुपिञ्जलाः
सम्बोधन
कुपिञ्जल
कुपिञ्जलौ
कुपिञ्जलाः
द्वितीया
कुपिञ्जलम्
कुपिञ्जलौ
कुपिञ्जलान्
तृतीया
कुपिञ्जलेन
कुपिञ्जलाभ्याम्
कुपिञ्जलैः
चतुर्थी
कुपिञ्जलाय
कुपिञ्जलाभ्याम्
कुपिञ्जलेभ्यः
पञ्चमी
कुपिञ्जलात् / कुपिञ्जलाद्
कुपिञ्जलाभ्याम्
कुपिञ्जलेभ्यः
षष्ठी
कुपिञ्जलस्य
कुपिञ्जलयोः
कुपिञ्जलानाम्
सप्तमी
कुपिञ्जले
कुपिञ्जलयोः
कुपिञ्जलेषु