कुन्द्रक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्द्रकः
कुन्द्रकौ
कुन्द्रकाः
सम्बोधन
कुन्द्रक
कुन्द्रकौ
कुन्द्रकाः
द्वितीया
कुन्द्रकम्
कुन्द्रकौ
कुन्द्रकान्
तृतीया
कुन्द्रकेण
कुन्द्रकाभ्याम्
कुन्द्रकैः
चतुर्थी
कुन्द्रकाय
कुन्द्रकाभ्याम्
कुन्द्रकेभ्यः
पञ्चमी
कुन्द्रकात् / कुन्द्रकाद्
कुन्द्रकाभ्याम्
कुन्द्रकेभ्यः
षष्ठी
कुन्द्रकस्य
कुन्द्रकयोः
कुन्द्रकाणाम्
सप्तमी
कुन्द्रके
कुन्द्रकयोः
कुन्द्रकेषु
 
एक
द्वि
बहु
प्रथमा
कुन्द्रकः
कुन्द्रकौ
कुन्द्रकाः
सम्बोधन
कुन्द्रक
कुन्द्रकौ
कुन्द्रकाः
द्वितीया
कुन्द्रकम्
कुन्द्रकौ
कुन्द्रकान्
तृतीया
कुन्द्रकेण
कुन्द्रकाभ्याम्
कुन्द्रकैः
चतुर्थी
कुन्द्रकाय
कुन्द्रकाभ्याम्
कुन्द्रकेभ्यः
पञ्चमी
कुन्द्रकात् / कुन्द्रकाद्
कुन्द्रकाभ्याम्
कुन्द्रकेभ्यः
षष्ठी
कुन्द्रकस्य
कुन्द्रकयोः
कुन्द्रकाणाम्
सप्तमी
कुन्द्रके
कुन्द्रकयोः
कुन्द्रकेषु


अन्याः